सुबन्तावली ?अवट

Roma

पुमान्एकद्विबहु
प्रथमाअवटः अवटौ अवटाः
सम्बोधनम्अवट अवटौ अवटाः
द्वितीयाअवटम् अवटौ अवटान्
तृतीयाअवटेन अवटाभ्याम् अवटैः अवटेभिः
चतुर्थीअवटाय अवटाभ्याम् अवटेभ्यः
पञ्चमीअवटात् अवटाभ्याम् अवटेभ्यः
षष्ठीअवटस्य अवटयोः अवटानाम्
सप्तमीअवटे अवटयोः अवटेषु

समास अवट

अव्यय ॰अवटम् ॰अवटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria