सुबन्तावली ?अवष्टम्भन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवष्टम्भनम् अवष्टम्भने अवष्टम्भनानि
सम्बोधनम्अवष्टम्भन अवष्टम्भने अवष्टम्भनानि
द्वितीयाअवष्टम्भनम् अवष्टम्भने अवष्टम्भनानि
तृतीयाअवष्टम्भनेन अवष्टम्भनाभ्याम् अवष्टम्भनैः
चतुर्थीअवष्टम्भनाय अवष्टम्भनाभ्याम् अवष्टम्भनेभ्यः
पञ्चमीअवष्टम्भनात् अवष्टम्भनाभ्याम् अवष्टम्भनेभ्यः
षष्ठीअवष्टम्भनस्य अवष्टम्भनयोः अवष्टम्भनानाम्
सप्तमीअवष्टम्भने अवष्टम्भनयोः अवष्टम्भनेषु

समास अवष्टम्भन

अव्यय ॰अवष्टम्भनम् ॰अवष्टम्भनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria