सुबन्तावली ?अवष्टम्भमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवष्टम्भमयम् अवष्टम्भमये अवष्टम्भमयानि
सम्बोधनम्अवष्टम्भमय अवष्टम्भमये अवष्टम्भमयानि
द्वितीयाअवष्टम्भमयम् अवष्टम्भमये अवष्टम्भमयानि
तृतीयाअवष्टम्भमयेन अवष्टम्भमयाभ्याम् अवष्टम्भमयैः
चतुर्थीअवष्टम्भमयाय अवष्टम्भमयाभ्याम् अवष्टम्भमयेभ्यः
पञ्चमीअवष्टम्भमयात् अवष्टम्भमयाभ्याम् अवष्टम्भमयेभ्यः
षष्ठीअवष्टम्भमयस्य अवष्टम्भमययोः अवष्टम्भमयानाम्
सप्तमीअवष्टम्भमये अवष्टम्भमययोः अवष्टम्भमयेषु

समास अवष्टम्भमय

अव्यय ॰अवष्टम्भमयम् ॰अवष्टम्भमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria