Declension table of avaṣṭambha

Deva

MasculineSingularDualPlural
Nominativeavaṣṭambhaḥ avaṣṭambhau avaṣṭambhāḥ
Vocativeavaṣṭambha avaṣṭambhau avaṣṭambhāḥ
Accusativeavaṣṭambham avaṣṭambhau avaṣṭambhān
Instrumentalavaṣṭambhena avaṣṭambhābhyām avaṣṭambhaiḥ avaṣṭambhebhiḥ
Dativeavaṣṭambhāya avaṣṭambhābhyām avaṣṭambhebhyaḥ
Ablativeavaṣṭambhāt avaṣṭambhābhyām avaṣṭambhebhyaḥ
Genitiveavaṣṭambhasya avaṣṭambhayoḥ avaṣṭambhānām
Locativeavaṣṭambhe avaṣṭambhayoḥ avaṣṭambheṣu

Compound avaṣṭambha -

Adverb -avaṣṭambham -avaṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria