Declension table of avaṣṭabdha

Deva

MasculineSingularDualPlural
Nominativeavaṣṭabdhaḥ avaṣṭabdhau avaṣṭabdhāḥ
Vocativeavaṣṭabdha avaṣṭabdhau avaṣṭabdhāḥ
Accusativeavaṣṭabdham avaṣṭabdhau avaṣṭabdhān
Instrumentalavaṣṭabdhena avaṣṭabdhābhyām avaṣṭabdhaiḥ avaṣṭabdhebhiḥ
Dativeavaṣṭabdhāya avaṣṭabdhābhyām avaṣṭabdhebhyaḥ
Ablativeavaṣṭabdhāt avaṣṭabdhābhyām avaṣṭabdhebhyaḥ
Genitiveavaṣṭabdhasya avaṣṭabdhayoḥ avaṣṭabdhānām
Locativeavaṣṭabdhe avaṣṭabdhayoḥ avaṣṭabdheṣu

Compound avaṣṭabdha -

Adverb -avaṣṭabdham -avaṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria