Declension table of ?avṛttā

Deva

FeminineSingularDualPlural
Nominativeavṛttā avṛtte avṛttāḥ
Vocativeavṛtte avṛtte avṛttāḥ
Accusativeavṛttām avṛtte avṛttāḥ
Instrumentalavṛttayā avṛttābhyām avṛttābhiḥ
Dativeavṛttāyai avṛttābhyām avṛttābhyaḥ
Ablativeavṛttāyāḥ avṛttābhyām avṛttābhyaḥ
Genitiveavṛttāyāḥ avṛttayoḥ avṛttānām
Locativeavṛttāyām avṛttayoḥ avṛttāsu

Adverb -avṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria