Declension table of ?auveṇaka

Deva

NeuterSingularDualPlural
Nominativeauveṇakam auveṇake auveṇakāni
Vocativeauveṇaka auveṇake auveṇakāni
Accusativeauveṇakam auveṇake auveṇakāni
Instrumentalauveṇakena auveṇakābhyām auveṇakaiḥ
Dativeauveṇakāya auveṇakābhyām auveṇakebhyaḥ
Ablativeauveṇakāt auveṇakābhyām auveṇakebhyaḥ
Genitiveauveṇakasya auveṇakayoḥ auveṇakānām
Locativeauveṇake auveṇakayoḥ auveṇakeṣu

Compound auveṇaka -

Adverb -auveṇakam -auveṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria