Declension table of ?auttarārdhika

Deva

MasculineSingularDualPlural
Nominativeauttarārdhikaḥ auttarārdhikau auttarārdhikāḥ
Vocativeauttarārdhika auttarārdhikau auttarārdhikāḥ
Accusativeauttarārdhikam auttarārdhikau auttarārdhikān
Instrumentalauttarārdhikena auttarārdhikābhyām auttarārdhikaiḥ auttarārdhikebhiḥ
Dativeauttarārdhikāya auttarārdhikābhyām auttarārdhikebhyaḥ
Ablativeauttarārdhikāt auttarārdhikābhyām auttarārdhikebhyaḥ
Genitiveauttarārdhikasya auttarārdhikayoḥ auttarārdhikānām
Locativeauttarārdhike auttarārdhikayoḥ auttarārdhikeṣu

Compound auttarārdhika -

Adverb -auttarārdhikam -auttarārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria