Declension table of auttara

Deva

NeuterSingularDualPlural
Nominativeauttaram auttare auttarāṇi
Vocativeauttara auttare auttarāṇi
Accusativeauttaram auttare auttarāṇi
Instrumentalauttareṇa auttarābhyām auttaraiḥ
Dativeauttarāya auttarābhyām auttarebhyaḥ
Ablativeauttarāt auttarābhyām auttarebhyaḥ
Genitiveauttarasya auttarayoḥ auttarāṇām
Locativeauttare auttarayoḥ auttareṣu

Compound auttara -

Adverb -auttaram -auttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria