Declension table of auttami

Deva

MasculineSingularDualPlural
Nominativeauttamiḥ auttamī auttamayaḥ
Vocativeauttame auttamī auttamayaḥ
Accusativeauttamim auttamī auttamīn
Instrumentalauttaminā auttamibhyām auttamibhiḥ
Dativeauttamaye auttamibhyām auttamibhyaḥ
Ablativeauttameḥ auttamibhyām auttamibhyaḥ
Genitiveauttameḥ auttamyoḥ auttamīnām
Locativeauttamau auttamyoḥ auttamiṣu

Compound auttami -

Adverb -auttami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria