Declension table of ?autpāta

Deva

NeuterSingularDualPlural
Nominativeautpātam autpāte autpātāni
Vocativeautpāta autpāte autpātāni
Accusativeautpātam autpāte autpātāni
Instrumentalautpātena autpātābhyām autpātaiḥ
Dativeautpātāya autpātābhyām autpātebhyaḥ
Ablativeautpātāt autpātābhyām autpātebhyaḥ
Genitiveautpātasya autpātayoḥ autpātānām
Locativeautpāte autpātayoḥ autpāteṣu

Compound autpāta -

Adverb -autpātam -autpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria