Declension table of ?autkarṣya

Deva

NeuterSingularDualPlural
Nominativeautkarṣyam autkarṣye autkarṣyāṇi
Vocativeautkarṣya autkarṣye autkarṣyāṇi
Accusativeautkarṣyam autkarṣye autkarṣyāṇi
Instrumentalautkarṣyeṇa autkarṣyābhyām autkarṣyaiḥ
Dativeautkarṣyāya autkarṣyābhyām autkarṣyebhyaḥ
Ablativeautkarṣyāt autkarṣyābhyām autkarṣyebhyaḥ
Genitiveautkarṣyasya autkarṣyayoḥ autkarṣyāṇām
Locativeautkarṣye autkarṣyayoḥ autkarṣyeṣu

Compound autkarṣya -

Adverb -autkarṣyam -autkarṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria