Declension table of ?autkaṇṭhyavat

Deva

NeuterSingularDualPlural
Nominativeautkaṇṭhyavat autkaṇṭhyavantī autkaṇṭhyavatī autkaṇṭhyavanti
Vocativeautkaṇṭhyavat autkaṇṭhyavantī autkaṇṭhyavatī autkaṇṭhyavanti
Accusativeautkaṇṭhyavat autkaṇṭhyavantī autkaṇṭhyavatī autkaṇṭhyavanti
Instrumentalautkaṇṭhyavatā autkaṇṭhyavadbhyām autkaṇṭhyavadbhiḥ
Dativeautkaṇṭhyavate autkaṇṭhyavadbhyām autkaṇṭhyavadbhyaḥ
Ablativeautkaṇṭhyavataḥ autkaṇṭhyavadbhyām autkaṇṭhyavadbhyaḥ
Genitiveautkaṇṭhyavataḥ autkaṇṭhyavatoḥ autkaṇṭhyavatām
Locativeautkaṇṭhyavati autkaṇṭhyavatoḥ autkaṇṭhyavatsu

Adverb -autkaṇṭhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria