Declension table of ?autkaṇṭhyavat

Deva

MasculineSingularDualPlural
Nominativeautkaṇṭhyavān autkaṇṭhyavantau autkaṇṭhyavantaḥ
Vocativeautkaṇṭhyavan autkaṇṭhyavantau autkaṇṭhyavantaḥ
Accusativeautkaṇṭhyavantam autkaṇṭhyavantau autkaṇṭhyavataḥ
Instrumentalautkaṇṭhyavatā autkaṇṭhyavadbhyām autkaṇṭhyavadbhiḥ
Dativeautkaṇṭhyavate autkaṇṭhyavadbhyām autkaṇṭhyavadbhyaḥ
Ablativeautkaṇṭhyavataḥ autkaṇṭhyavadbhyām autkaṇṭhyavadbhyaḥ
Genitiveautkaṇṭhyavataḥ autkaṇṭhyavatoḥ autkaṇṭhyavatām
Locativeautkaṇṭhyavati autkaṇṭhyavatoḥ autkaṇṭhyavatsu

Compound autkaṇṭhyavat -

Adverb -autkaṇṭhyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria