Declension table of ?autkaṇṭhya

Deva

NeuterSingularDualPlural
Nominativeautkaṇṭhyam autkaṇṭhye autkaṇṭhyāni
Vocativeautkaṇṭhya autkaṇṭhye autkaṇṭhyāni
Accusativeautkaṇṭhyam autkaṇṭhye autkaṇṭhyāni
Instrumentalautkaṇṭhyena autkaṇṭhyābhyām autkaṇṭhyaiḥ
Dativeautkaṇṭhyāya autkaṇṭhyābhyām autkaṇṭhyebhyaḥ
Ablativeautkaṇṭhyāt autkaṇṭhyābhyām autkaṇṭhyebhyaḥ
Genitiveautkaṇṭhyasya autkaṇṭhyayoḥ autkaṇṭhyānām
Locativeautkaṇṭhye autkaṇṭhyayoḥ autkaṇṭhyeṣu

Compound autkaṇṭhya -

Adverb -autkaṇṭhyam -autkaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria