Declension table of ?autkṣepī

Deva

FeminineSingularDualPlural
Nominativeautkṣepī autkṣepyau autkṣepyaḥ
Vocativeautkṣepi autkṣepyau autkṣepyaḥ
Accusativeautkṣepīm autkṣepyau autkṣepīḥ
Instrumentalautkṣepyā autkṣepībhyām autkṣepībhiḥ
Dativeautkṣepyai autkṣepībhyām autkṣepībhyaḥ
Ablativeautkṣepyāḥ autkṣepībhyām autkṣepībhyaḥ
Genitiveautkṣepyāḥ autkṣepyoḥ autkṣepīṇām
Locativeautkṣepyām autkṣepyoḥ autkṣepīṣu

Compound autkṣepi - autkṣepī -

Adverb -autkṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria