सुबन्तावली ?औतथ्येश्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔतथ्येश्वरम् औतथ्येश्वरे औतथ्येश्वराणि
सम्बोधनम्औतथ्येश्वर औतथ्येश्वरे औतथ्येश्वराणि
द्वितीयाऔतथ्येश्वरम् औतथ्येश्वरे औतथ्येश्वराणि
तृतीयाऔतथ्येश्वरेण औतथ्येश्वराभ्याम् औतथ्येश्वरैः
चतुर्थीऔतथ्येश्वराय औतथ्येश्वराभ्याम् औतथ्येश्वरेभ्यः
पञ्चमीऔतथ्येश्वरात् औतथ्येश्वराभ्याम् औतथ्येश्वरेभ्यः
षष्ठीऔतथ्येश्वरस्य औतथ्येश्वरयोः औतथ्येश्वराणाम्
सप्तमीऔतथ्येश्वरे औतथ्येश्वरयोः औतथ्येश्वरेषु

समास औतथ्येश्वर

अव्यय ॰औतथ्येश्वरम् ॰औतथ्येश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria