सुबन्तावली ?और्वदहन

Roma

पुमान्एकद्विबहु
प्रथमाऔर्वदहनः और्वदहनौ और्वदहनाः
सम्बोधनम्और्वदहन और्वदहनौ और्वदहनाः
द्वितीयाऔर्वदहनम् और्वदहनौ और्वदहनान्
तृतीयाऔर्वदहनेन और्वदहनाभ्याम् और्वदहनैः और्वदहनेभिः
चतुर्थीऔर्वदहनाय और्वदहनाभ्याम् और्वदहनेभ्यः
पञ्चमीऔर्वदहनात् और्वदहनाभ्याम् और्वदहनेभ्यः
षष्ठीऔर्वदहनस्य और्वदहनयोः और्वदहनानाम्
सप्तमीऔर्वदहने और्वदहनयोः और्वदहनेषु

समास और्वदहन

अव्यय ॰और्वदहनम् ॰और्वदहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria