Declension table of ?aurvānala

Deva

MasculineSingularDualPlural
Nominativeaurvānalaḥ aurvānalau aurvānalāḥ
Vocativeaurvānala aurvānalau aurvānalāḥ
Accusativeaurvānalam aurvānalau aurvānalān
Instrumentalaurvānalena aurvānalābhyām aurvānalaiḥ aurvānalebhiḥ
Dativeaurvānalāya aurvānalābhyām aurvānalebhyaḥ
Ablativeaurvānalāt aurvānalābhyām aurvānalebhyaḥ
Genitiveaurvānalasya aurvānalayoḥ aurvānalānām
Locativeaurvānale aurvānalayoḥ aurvānaleṣu

Compound aurvānala -

Adverb -aurvānalam -aurvānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria