Declension table of ?aurukṣaya

Deva

NeuterSingularDualPlural
Nominativeaurukṣayam aurukṣaye aurukṣayāṇi
Vocativeaurukṣaya aurukṣaye aurukṣayāṇi
Accusativeaurukṣayam aurukṣaye aurukṣayāṇi
Instrumentalaurukṣayeṇa aurukṣayābhyām aurukṣayaiḥ
Dativeaurukṣayāya aurukṣayābhyām aurukṣayebhyaḥ
Ablativeaurukṣayāt aurukṣayābhyām aurukṣayebhyaḥ
Genitiveaurukṣayasya aurukṣayayoḥ aurukṣayāṇām
Locativeaurukṣaye aurukṣayayoḥ aurukṣayeṣu

Compound aurukṣaya -

Adverb -aurukṣayam -aurukṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria