सुबन्तावली ?और्ध्वसद्मन

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔर्ध्वसद्मनम् और्ध्वसद्मने और्ध्वसद्मनानि
सम्बोधनम्और्ध्वसद्मन और्ध्वसद्मने और्ध्वसद्मनानि
द्वितीयाऔर्ध्वसद्मनम् और्ध्वसद्मने और्ध्वसद्मनानि
तृतीयाऔर्ध्वसद्मनेन और्ध्वसद्मनाभ्याम् और्ध्वसद्मनैः
चतुर्थीऔर्ध्वसद्मनाय और्ध्वसद्मनाभ्याम् और्ध्वसद्मनेभ्यः
पञ्चमीऔर्ध्वसद्मनात् और्ध्वसद्मनाभ्याम् और्ध्वसद्मनेभ्यः
षष्ठीऔर्ध्वसद्मनस्य और्ध्वसद्मनयोः और्ध्वसद्मनानाम्
सप्तमीऔर्ध्वसद्मने और्ध्वसद्मनयोः और्ध्वसद्मनेषु

समास और्ध्वसद्मन

अव्यय ॰और्ध्वसद्मनम् ॰और्ध्वसद्मनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria