सुबन्तावली ?और्ध्वदेहिककल्पवल्लि

Roma

स्त्रीएकद्विबहु
प्रथमाऔर्ध्वदेहिककल्पवल्लिः और्ध्वदेहिककल्पवल्ली और्ध्वदेहिककल्पवल्लयः
सम्बोधनम्और्ध्वदेहिककल्पवल्ले और्ध्वदेहिककल्पवल्ली और्ध्वदेहिककल्पवल्लयः
द्वितीयाऔर्ध्वदेहिककल्पवल्लिम् और्ध्वदेहिककल्पवल्ली और्ध्वदेहिककल्पवल्लीः
तृतीयाऔर्ध्वदेहिककल्पवल्ल्या और्ध्वदेहिककल्पवल्लिभ्याम् और्ध्वदेहिककल्पवल्लिभिः
चतुर्थीऔर्ध्वदेहिककल्पवल्ल्यै और्ध्वदेहिककल्पवल्लये और्ध्वदेहिककल्पवल्लिभ्याम् और्ध्वदेहिककल्पवल्लिभ्यः
पञ्चमीऔर्ध्वदेहिककल्पवल्ल्याः और्ध्वदेहिककल्पवल्लेः और्ध्वदेहिककल्पवल्लिभ्याम् और्ध्वदेहिककल्पवल्लिभ्यः
षष्ठीऔर्ध्वदेहिककल्पवल्ल्याः और्ध्वदेहिककल्पवल्लेः और्ध्वदेहिककल्पवल्ल्योः और्ध्वदेहिककल्पवल्लीनाम्
सप्तमीऔर्ध्वदेहिककल्पवल्ल्याम् और्ध्वदेहिककल्पवल्लौ और्ध्वदेहिककल्पवल्ल्योः और्ध्वदेहिककल्पवल्लिषु

समास और्ध्वदेहिककल्पवल्लि

अव्यय ॰और्ध्वदेहिककल्पवल्लि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria