Declension table of ?aurdhvadehikā

Deva

FeminineSingularDualPlural
Nominativeaurdhvadehikā aurdhvadehike aurdhvadehikāḥ
Vocativeaurdhvadehike aurdhvadehike aurdhvadehikāḥ
Accusativeaurdhvadehikām aurdhvadehike aurdhvadehikāḥ
Instrumentalaurdhvadehikayā aurdhvadehikābhyām aurdhvadehikābhiḥ
Dativeaurdhvadehikāyai aurdhvadehikābhyām aurdhvadehikābhyaḥ
Ablativeaurdhvadehikāyāḥ aurdhvadehikābhyām aurdhvadehikābhyaḥ
Genitiveaurdhvadehikāyāḥ aurdhvadehikayoḥ aurdhvadehikānām
Locativeaurdhvadehikāyām aurdhvadehikayoḥ aurdhvadehikāsu

Adverb -aurdhvadehikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria