Declension table of aurdhvadehika

Deva

MasculineSingularDualPlural
Nominativeaurdhvadehikaḥ aurdhvadehikau aurdhvadehikāḥ
Vocativeaurdhvadehika aurdhvadehikau aurdhvadehikāḥ
Accusativeaurdhvadehikam aurdhvadehikau aurdhvadehikān
Instrumentalaurdhvadehikena aurdhvadehikābhyām aurdhvadehikaiḥ aurdhvadehikebhiḥ
Dativeaurdhvadehikāya aurdhvadehikābhyām aurdhvadehikebhyaḥ
Ablativeaurdhvadehikāt aurdhvadehikābhyām aurdhvadehikebhyaḥ
Genitiveaurdhvadehikasya aurdhvadehikayoḥ aurdhvadehikānām
Locativeaurdhvadehike aurdhvadehikayoḥ aurdhvadehikeṣu

Compound aurdhvadehika -

Adverb -aurdhvadehikam -aurdhvadehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria