Declension table of aurdhvadeha

Deva

MasculineSingularDualPlural
Nominativeaurdhvadehaḥ aurdhvadehau aurdhvadehāḥ
Vocativeaurdhvadeha aurdhvadehau aurdhvadehāḥ
Accusativeaurdhvadeham aurdhvadehau aurdhvadehān
Instrumentalaurdhvadehena aurdhvadehābhyām aurdhvadehaiḥ aurdhvadehebhiḥ
Dativeaurdhvadehāya aurdhvadehābhyām aurdhvadehebhyaḥ
Ablativeaurdhvadehāt aurdhvadehābhyām aurdhvadehebhyaḥ
Genitiveaurdhvadehasya aurdhvadehayoḥ aurdhvadehānām
Locativeaurdhvadehe aurdhvadehayoḥ aurdhvadeheṣu

Compound aurdhvadeha -

Adverb -aurdhvadeham -aurdhvadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria