सुबन्तावली ?और्ध्वदैहिक

Roma

पुमान्एकद्विबहु
प्रथमाऔर्ध्वदैहिकः और्ध्वदैहिकौ और्ध्वदैहिकाः
सम्बोधनम्और्ध्वदैहिक और्ध्वदैहिकौ और्ध्वदैहिकाः
द्वितीयाऔर्ध्वदैहिकम् और्ध्वदैहिकौ और्ध्वदैहिकान्
तृतीयाऔर्ध्वदैहिकेन और्ध्वदैहिकाभ्याम् और्ध्वदैहिकैः और्ध्वदैहिकेभिः
चतुर्थीऔर्ध्वदैहिकाय और्ध्वदैहिकाभ्याम् और्ध्वदैहिकेभ्यः
पञ्चमीऔर्ध्वदैहिकात् और्ध्वदैहिकाभ्याम् और्ध्वदैहिकेभ्यः
षष्ठीऔर्ध्वदैहिकस्य और्ध्वदैहिकयोः और्ध्वदैहिकानाम्
सप्तमीऔर्ध्वदैहिके और्ध्वदैहिकयोः और्ध्वदैहिकेषु

समास और्ध्वदैहिक

अव्यय ॰और्ध्वदैहिकम् ॰और्ध्वदैहिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria