सुबन्तावली ?औरभ्रिक

Roma

पुमान्एकद्विबहु
प्रथमाऔरभ्रिकः औरभ्रिकौ औरभ्रिकाः
सम्बोधनम्औरभ्रिक औरभ्रिकौ औरभ्रिकाः
द्वितीयाऔरभ्रिकम् औरभ्रिकौ औरभ्रिकान्
तृतीयाऔरभ्रिकेण औरभ्रिकाभ्याम् औरभ्रिकैः औरभ्रिकेभिः
चतुर्थीऔरभ्रिकाय औरभ्रिकाभ्याम् औरभ्रिकेभ्यः
पञ्चमीऔरभ्रिकात् औरभ्रिकाभ्याम् औरभ्रिकेभ्यः
षष्ठीऔरभ्रिकस्य औरभ्रिकयोः औरभ्रिकाणाम्
सप्तमीऔरभ्रिके औरभ्रिकयोः औरभ्रिकेषु

समास औरभ्रिक

अव्यय ॰औरभ्रिकम् ॰औरभ्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria