Declension table of ?aurṇavābha

Deva

MasculineSingularDualPlural
Nominativeaurṇavābhaḥ aurṇavābhau aurṇavābhāḥ
Vocativeaurṇavābha aurṇavābhau aurṇavābhāḥ
Accusativeaurṇavābham aurṇavābhau aurṇavābhān
Instrumentalaurṇavābhena aurṇavābhābhyām aurṇavābhaiḥ aurṇavābhebhiḥ
Dativeaurṇavābhāya aurṇavābhābhyām aurṇavābhebhyaḥ
Ablativeaurṇavābhāt aurṇavābhābhyām aurṇavābhebhyaḥ
Genitiveaurṇavābhasya aurṇavābhayoḥ aurṇavābhānām
Locativeaurṇavābhe aurṇavābhayoḥ aurṇavābheṣu

Compound aurṇavābha -

Adverb -aurṇavābham -aurṇavābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria