Declension table of ?aupaśleṣikā

Deva

FeminineSingularDualPlural
Nominativeaupaśleṣikā aupaśleṣike aupaśleṣikāḥ
Vocativeaupaśleṣike aupaśleṣike aupaśleṣikāḥ
Accusativeaupaśleṣikām aupaśleṣike aupaśleṣikāḥ
Instrumentalaupaśleṣikayā aupaśleṣikābhyām aupaśleṣikābhiḥ
Dativeaupaśleṣikāyai aupaśleṣikābhyām aupaśleṣikābhyaḥ
Ablativeaupaśleṣikāyāḥ aupaśleṣikābhyām aupaśleṣikābhyaḥ
Genitiveaupaśleṣikāyāḥ aupaśleṣikayoḥ aupaśleṣikāṇām
Locativeaupaśleṣikāyām aupaśleṣikayoḥ aupaśleṣikāsu

Adverb -aupaśleṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria