सुबन्तावली ?औपशमिका

Roma

स्त्रीएकद्विबहु
प्रथमाऔपशमिका औपशमिके औपशमिकाः
सम्बोधनम्औपशमिके औपशमिके औपशमिकाः
द्वितीयाऔपशमिकाम् औपशमिके औपशमिकाः
तृतीयाऔपशमिकया औपशमिकाभ्याम् औपशमिकाभिः
चतुर्थीऔपशमिकायै औपशमिकाभ्याम् औपशमिकाभ्यः
पञ्चमीऔपशमिकायाः औपशमिकाभ्याम् औपशमिकाभ्यः
षष्ठीऔपशमिकायाः औपशमिकयोः औपशमिकानाम्
सप्तमीऔपशमिकायाम् औपशमिकयोः औपशमिकासु

अव्यय ॰औपशमिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria