सुबन्तावली ?औपशाल

Roma

पुमान्एकद्विबहु
प्रथमाऔपशालः औपशालौ औपशालाः
सम्बोधनम्औपशाल औपशालौ औपशालाः
द्वितीयाऔपशालम् औपशालौ औपशालान्
तृतीयाऔपशालेन औपशालाभ्याम् औपशालैः औपशालेभिः
चतुर्थीऔपशालाय औपशालाभ्याम् औपशालेभ्यः
पञ्चमीऔपशालात् औपशालाभ्याम् औपशालेभ्यः
षष्ठीऔपशालस्य औपशालयोः औपशालानाम्
सप्तमीऔपशाले औपशालयोः औपशालेषु

समास औपशाल

अव्यय ॰औपशालम् ॰औपशालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria