सुबन्तावली ?औपयिकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔपयिकत्वम् औपयिकत्वे औपयिकत्वानि
सम्बोधनम्औपयिकत्व औपयिकत्वे औपयिकत्वानि
द्वितीयाऔपयिकत्वम् औपयिकत्वे औपयिकत्वानि
तृतीयाऔपयिकत्वेन औपयिकत्वाभ्याम् औपयिकत्वैः
चतुर्थीऔपयिकत्वाय औपयिकत्वाभ्याम् औपयिकत्वेभ्यः
पञ्चमीऔपयिकत्वात् औपयिकत्वाभ्याम् औपयिकत्वेभ्यः
षष्ठीऔपयिकत्वस्य औपयिकत्वयोः औपयिकत्वानाम्
सप्तमीऔपयिकत्वे औपयिकत्वयोः औपयिकत्वेषु

समास औपयिकत्व

अव्यय ॰औपयिकत्वम् ॰औपयिकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria