सुबन्तावली ?औपयज

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔपयजम् औपयजे औपयजानि
सम्बोधनम्औपयज औपयजे औपयजानि
द्वितीयाऔपयजम् औपयजे औपयजानि
तृतीयाऔपयजेन औपयजाभ्याम् औपयजैः
चतुर्थीऔपयजाय औपयजाभ्याम् औपयजेभ्यः
पञ्चमीऔपयजात् औपयजाभ्याम् औपयजेभ्यः
षष्ठीऔपयजस्य औपयजयोः औपयजानाम्
सप्तमीऔपयजे औपयजयोः औपयजेषु

समास औपयज

अव्यय ॰औपयजम् ॰औपयजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria