सुबन्तावली ?औपवस्त्रक

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔपवस्त्रकम् औपवस्त्रके औपवस्त्रकाणि
सम्बोधनम्औपवस्त्रक औपवस्त्रके औपवस्त्रकाणि
द्वितीयाऔपवस्त्रकम् औपवस्त्रके औपवस्त्रकाणि
तृतीयाऔपवस्त्रकेण औपवस्त्रकाभ्याम् औपवस्त्रकैः
चतुर्थीऔपवस्त्रकाय औपवस्त्रकाभ्याम् औपवस्त्रकेभ्यः
पञ्चमीऔपवस्त्रकात् औपवस्त्रकाभ्याम् औपवस्त्रकेभ्यः
षष्ठीऔपवस्त्रकस्य औपवस्त्रकयोः औपवस्त्रकाणाम्
सप्तमीऔपवस्त्रके औपवस्त्रकयोः औपवस्त्रकेषु

समास औपवस्त्रक

अव्यय ॰औपवस्त्रकम् ॰औपवस्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria