Declension table of aupavasathika

Deva

NeuterSingularDualPlural
Nominativeaupavasathikam aupavasathike aupavasathikāni
Vocativeaupavasathika aupavasathike aupavasathikāni
Accusativeaupavasathikam aupavasathike aupavasathikāni
Instrumentalaupavasathikena aupavasathikābhyām aupavasathikaiḥ
Dativeaupavasathikāya aupavasathikābhyām aupavasathikebhyaḥ
Ablativeaupavasathikāt aupavasathikābhyām aupavasathikebhyaḥ
Genitiveaupavasathikasya aupavasathikayoḥ aupavasathikānām
Locativeaupavasathike aupavasathikayoḥ aupavasathikeṣu

Compound aupavasathika -

Adverb -aupavasathikam -aupavasathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria