Declension table of ?aupavāsa

Deva

NeuterSingularDualPlural
Nominativeaupavāsam aupavāse aupavāsāni
Vocativeaupavāsa aupavāse aupavāsāni
Accusativeaupavāsam aupavāse aupavāsāni
Instrumentalaupavāsena aupavāsābhyām aupavāsaiḥ
Dativeaupavāsāya aupavāsābhyām aupavāsebhyaḥ
Ablativeaupavāsāt aupavāsābhyām aupavāsebhyaḥ
Genitiveaupavāsasya aupavāsayoḥ aupavāsānām
Locativeaupavāse aupavāsayoḥ aupavāseṣu

Compound aupavāsa -

Adverb -aupavāsam -aupavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria