सुबन्तावली ?औपसर्गिका

Roma

स्त्रीएकद्विबहु
प्रथमाऔपसर्गिका औपसर्गिके औपसर्गिकाः
सम्बोधनम्औपसर्गिके औपसर्गिके औपसर्गिकाः
द्वितीयाऔपसर्गिकाम् औपसर्गिके औपसर्गिकाः
तृतीयाऔपसर्गिकया औपसर्गिकाभ्याम् औपसर्गिकाभिः
चतुर्थीऔपसर्गिकायै औपसर्गिकाभ्याम् औपसर्गिकाभ्यः
पञ्चमीऔपसर्गिकायाः औपसर्गिकाभ्याम् औपसर्गिकाभ्यः
षष्ठीऔपसर्गिकायाः औपसर्गिकयोः औपसर्गिकाणाम्
सप्तमीऔपसर्गिकायाम् औपसर्गिकयोः औपसर्गिकासु

अव्यय ॰औपसर्गिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria