सुबन्तावली ?औपसर्गिक

Roma

पुमान्एकद्विबहु
प्रथमाऔपसर्गिकः औपसर्गिकौ औपसर्गिकाः
सम्बोधनम्औपसर्गिक औपसर्गिकौ औपसर्गिकाः
द्वितीयाऔपसर्गिकम् औपसर्गिकौ औपसर्गिकान्
तृतीयाऔपसर्गिकेण औपसर्गिकाभ्याम् औपसर्गिकैः औपसर्गिकेभिः
चतुर्थीऔपसर्गिकाय औपसर्गिकाभ्याम् औपसर्गिकेभ्यः
पञ्चमीऔपसर्गिकात् औपसर्गिकाभ्याम् औपसर्गिकेभ्यः
षष्ठीऔपसर्गिकस्य औपसर्गिकयोः औपसर्गिकाणाम्
सप्तमीऔपसर्गिके औपसर्गिकयोः औपसर्गिकेषु

समास औपसर्गिक

अव्यय ॰औपसर्गिकम् ॰औपसर्गिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria