सुबन्तावली ?औपसङ्क्रमण

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔपसङ्क्रमणम् औपसङ्क्रमणे औपसङ्क्रमणानि
सम्बोधनम्औपसङ्क्रमण औपसङ्क्रमणे औपसङ्क्रमणानि
द्वितीयाऔपसङ्क्रमणम् औपसङ्क्रमणे औपसङ्क्रमणानि
तृतीयाऔपसङ्क्रमणेन औपसङ्क्रमणाभ्याम् औपसङ्क्रमणैः
चतुर्थीऔपसङ्क्रमणाय औपसङ्क्रमणाभ्याम् औपसङ्क्रमणेभ्यः
पञ्चमीऔपसङ्क्रमणात् औपसङ्क्रमणाभ्याम् औपसङ्क्रमणेभ्यः
षष्ठीऔपसङ्क्रमणस्य औपसङ्क्रमणयोः औपसङ्क्रमणानाम्
सप्तमीऔपसङ्क्रमणे औपसङ्क्रमणयोः औपसङ्क्रमणेषु

समास औपसङ्क्रमण

अव्यय ॰औपसङ्क्रमणम् ॰औपसङ्क्रमणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria