Declension table of ?aupasaṅkhyānika

Deva

NeuterSingularDualPlural
Nominativeaupasaṅkhyānikam aupasaṅkhyānike aupasaṅkhyānikāni
Vocativeaupasaṅkhyānika aupasaṅkhyānike aupasaṅkhyānikāni
Accusativeaupasaṅkhyānikam aupasaṅkhyānike aupasaṅkhyānikāni
Instrumentalaupasaṅkhyānikena aupasaṅkhyānikābhyām aupasaṅkhyānikaiḥ
Dativeaupasaṅkhyānikāya aupasaṅkhyānikābhyām aupasaṅkhyānikebhyaḥ
Ablativeaupasaṅkhyānikāt aupasaṅkhyānikābhyām aupasaṅkhyānikebhyaḥ
Genitiveaupasaṅkhyānikasya aupasaṅkhyānikayoḥ aupasaṅkhyānikānām
Locativeaupasaṅkhyānike aupasaṅkhyānikayoḥ aupasaṅkhyānikeṣu

Compound aupasaṅkhyānika -

Adverb -aupasaṅkhyānikam -aupasaṅkhyānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria