सुबन्तावली ?औपसङ्ख्यानिक

Roma

पुमान्एकद्विबहु
प्रथमाऔपसङ्ख्यानिकः औपसङ्ख्यानिकौ औपसङ्ख्यानिकाः
सम्बोधनम्औपसङ्ख्यानिक औपसङ्ख्यानिकौ औपसङ्ख्यानिकाः
द्वितीयाऔपसङ्ख्यानिकम् औपसङ्ख्यानिकौ औपसङ्ख्यानिकान्
तृतीयाऔपसङ्ख्यानिकेन औपसङ्ख्यानिकाभ्याम् औपसङ्ख्यानिकैः औपसङ्ख्यानिकेभिः
चतुर्थीऔपसङ्ख्यानिकाय औपसङ्ख्यानिकाभ्याम् औपसङ्ख्यानिकेभ्यः
पञ्चमीऔपसङ्ख्यानिकात् औपसङ्ख्यानिकाभ्याम् औपसङ्ख्यानिकेभ्यः
षष्ठीऔपसङ्ख्यानिकस्य औपसङ्ख्यानिकयोः औपसङ्ख्यानिकानाम्
सप्तमीऔपसङ्ख्यानिके औपसङ्ख्यानिकयोः औपसङ्ख्यानिकेषु

समास औपसङ्ख्यानिक

अव्यय ॰औपसङ्ख्यानिकम् ॰औपसङ्ख्यानिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria