Declension table of aupariṣṭaka

Deva

NeuterSingularDualPlural
Nominativeaupariṣṭakam aupariṣṭake aupariṣṭakāni
Vocativeaupariṣṭaka aupariṣṭake aupariṣṭakāni
Accusativeaupariṣṭakam aupariṣṭake aupariṣṭakāni
Instrumentalaupariṣṭakena aupariṣṭakābhyām aupariṣṭakaiḥ
Dativeaupariṣṭakāya aupariṣṭakābhyām aupariṣṭakebhyaḥ
Ablativeaupariṣṭakāt aupariṣṭakābhyām aupariṣṭakebhyaḥ
Genitiveaupariṣṭakasya aupariṣṭakayoḥ aupariṣṭakānām
Locativeaupariṣṭake aupariṣṭakayoḥ aupariṣṭakeṣu

Compound aupariṣṭaka -

Adverb -aupariṣṭakam -aupariṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria