Declension table of aupariṣṭa

Deva

MasculineSingularDualPlural
Nominativeaupariṣṭaḥ aupariṣṭau aupariṣṭāḥ
Vocativeaupariṣṭa aupariṣṭau aupariṣṭāḥ
Accusativeaupariṣṭam aupariṣṭau aupariṣṭān
Instrumentalaupariṣṭena aupariṣṭābhyām aupariṣṭaiḥ
Dativeaupariṣṭāya aupariṣṭābhyām aupariṣṭebhyaḥ
Ablativeaupariṣṭāt aupariṣṭābhyām aupariṣṭebhyaḥ
Genitiveaupariṣṭasya aupariṣṭayoḥ aupariṣṭānām
Locativeaupariṣṭe aupariṣṭayoḥ aupariṣṭeṣu

Compound aupariṣṭa -

Adverb -aupariṣṭam -aupariṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria