सुबन्तावली ?औपराजिक

Roma

पुमान्एकद्विबहु
प्रथमाऔपराजिकः औपराजिकौ औपराजिकाः
सम्बोधनम्औपराजिक औपराजिकौ औपराजिकाः
द्वितीयाऔपराजिकम् औपराजिकौ औपराजिकान्
तृतीयाऔपराजिकेन औपराजिकाभ्याम् औपराजिकैः औपराजिकेभिः
चतुर्थीऔपराजिकाय औपराजिकाभ्याम् औपराजिकेभ्यः
पञ्चमीऔपराजिकात् औपराजिकाभ्याम् औपराजिकेभ्यः
षष्ठीऔपराजिकस्य औपराजिकयोः औपराजिकानाम्
सप्तमीऔपराजिके औपराजिकयोः औपराजिकेषु

समास औपराजिक

अव्यय ॰औपराजिकम् ॰औपराजिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria