Declension table of ?aupapakṣya

Deva

NeuterSingularDualPlural
Nominativeaupapakṣyam aupapakṣye aupapakṣyāṇi
Vocativeaupapakṣya aupapakṣye aupapakṣyāṇi
Accusativeaupapakṣyam aupapakṣye aupapakṣyāṇi
Instrumentalaupapakṣyeṇa aupapakṣyābhyām aupapakṣyaiḥ
Dativeaupapakṣyāya aupapakṣyābhyām aupapakṣyebhyaḥ
Ablativeaupapakṣyāt aupapakṣyābhyām aupapakṣyebhyaḥ
Genitiveaupapakṣyasya aupapakṣyayoḥ aupapakṣyāṇām
Locativeaupapakṣye aupapakṣyayoḥ aupapakṣyeṣu

Compound aupapakṣya -

Adverb -aupapakṣyam -aupapakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria