सुबन्तावली ?औपपक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाऔपपक्ष्यः औपपक्ष्यौ औपपक्ष्याः
सम्बोधनम्औपपक्ष्य औपपक्ष्यौ औपपक्ष्याः
द्वितीयाऔपपक्ष्यम् औपपक्ष्यौ औपपक्ष्यान्
तृतीयाऔपपक्ष्येण औपपक्ष्याभ्याम् औपपक्ष्यैः औपपक्ष्येभिः
चतुर्थीऔपपक्ष्याय औपपक्ष्याभ्याम् औपपक्ष्येभ्यः
पञ्चमीऔपपक्ष्यात् औपपक्ष्याभ्याम् औपपक्ष्येभ्यः
षष्ठीऔपपक्ष्यस्य औपपक्ष्ययोः औपपक्ष्याणाम्
सप्तमीऔपपक्ष्ये औपपक्ष्ययोः औपपक्ष्येषु

समास औपपक्ष्य

अव्यय ॰औपपक्ष्यम् ॰औपपक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria