Declension table of ?aupanīvika

Deva

MasculineSingularDualPlural
Nominativeaupanīvikaḥ aupanīvikau aupanīvikāḥ
Vocativeaupanīvika aupanīvikau aupanīvikāḥ
Accusativeaupanīvikam aupanīvikau aupanīvikān
Instrumentalaupanīvikena aupanīvikābhyām aupanīvikaiḥ aupanīvikebhiḥ
Dativeaupanīvikāya aupanīvikābhyām aupanīvikebhyaḥ
Ablativeaupanīvikāt aupanīvikābhyām aupanīvikebhyaḥ
Genitiveaupanīvikasya aupanīvikayoḥ aupanīvikānām
Locativeaupanīvike aupanīvikayoḥ aupanīvikeṣu

Compound aupanīvika -

Adverb -aupanīvikam -aupanīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria