Declension table of ?aupaniṣatka

Deva

MasculineSingularDualPlural
Nominativeaupaniṣatkaḥ aupaniṣatkau aupaniṣatkāḥ
Vocativeaupaniṣatka aupaniṣatkau aupaniṣatkāḥ
Accusativeaupaniṣatkam aupaniṣatkau aupaniṣatkān
Instrumentalaupaniṣatkena aupaniṣatkābhyām aupaniṣatkaiḥ aupaniṣatkebhiḥ
Dativeaupaniṣatkāya aupaniṣatkābhyām aupaniṣatkebhyaḥ
Ablativeaupaniṣatkāt aupaniṣatkābhyām aupaniṣatkebhyaḥ
Genitiveaupaniṣatkasya aupaniṣatkayoḥ aupaniṣatkānām
Locativeaupaniṣatke aupaniṣatkayoḥ aupaniṣatkeṣu

Compound aupaniṣatka -

Adverb -aupaniṣatkam -aupaniṣatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria