सुबन्तावली औपनिषदव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔपनिषदव्रतम् औपनिषदव्रते औपनिषदव्रतानि
सम्बोधनम्औपनिषदव्रत औपनिषदव्रते औपनिषदव्रतानि
द्वितीयाऔपनिषदव्रतम् औपनिषदव्रते औपनिषदव्रतानि
तृतीयाऔपनिषदव्रतेन औपनिषदव्रताभ्याम् औपनिषदव्रतैः
चतुर्थीऔपनिषदव्रताय औपनिषदव्रताभ्याम् औपनिषदव्रतेभ्यः
पञ्चमीऔपनिषदव्रतात् औपनिषदव्रताभ्याम् औपनिषदव्रतेभ्यः
षष्ठीऔपनिषदव्रतस्य औपनिषदव्रतयोः औपनिषदव्रतानाम्
सप्तमीऔपनिषदव्रते औपनिषदव्रतयोः औपनिषदव्रतेषु

समास औपनिषदव्रत

अव्यय ॰औपनिषदव्रतम् ॰औपनिषदव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria