Declension table of aupamanyava

Deva

MasculineSingularDualPlural
Nominativeaupamanyavaḥ aupamanyavau aupamanyavāḥ
Vocativeaupamanyava aupamanyavau aupamanyavāḥ
Accusativeaupamanyavam aupamanyavau aupamanyavān
Instrumentalaupamanyavena aupamanyavābhyām aupamanyavaiḥ aupamanyavebhiḥ
Dativeaupamanyavāya aupamanyavābhyām aupamanyavebhyaḥ
Ablativeaupamanyavāt aupamanyavābhyām aupamanyavebhyaḥ
Genitiveaupamanyavasya aupamanyavayoḥ aupamanyavānām
Locativeaupamanyave aupamanyavayoḥ aupamanyaveṣu

Compound aupamanyava -

Adverb -aupamanyavam -aupamanyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria